दुर्गा सप्तशति ( शक्रादय स्तुति )
अथ चतुर्थोऽध्यायः ..
ऋषिरुवाच .. १..
शक्रादयः सुरगणा निहतेऽतिवीर्येतस्मिन्दुरात्मनि सुरारिबले च देव्या .तां तुष्टुवुः प्रणतिनम्रशिरोधरांसावाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः .. २..
देव्या यया ततमिदं जगदात्मशक्त्यानिश्शेषदेवगणशक्तिसमूहमूत्यार् .तामम्बिकामखिलदेवमहर्षिपूज्यांभक्त्या नताः स्म विदधातु शुभानि सा नः .. ३..
यस्याः प्रभावमतुलं भगवाननन्तोब्रह्मा हरश्च न हि वक्तुमलं बलं च .सा चण्डिकाखिलजगत्परिपालनायनाशाय चाशुभभयस्य मतिं करोतु .. ४..
या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीःपापात्मनां कृतधियां हृदयेषु बुद्धिः .श्रद्धा सतां कुलजनप्रभवस्य लज्जातां त्वां नताः स्म परिपालय देवि विश्वम् ..
५..किं वर्णयाम तव रूपमचिन्त्यमेतत्किं चातिवीर्यमसुरक्षयकारि भूरि .किं चाहवेषु चरितानि तवाद्भुतानिसर्वेषु देव्यसुरदेवगणादिकेषु .. ६..
हेतुः समस्तजगतां त्रिगुणापि दोषै-र्न ज्ञायसे हरिहरादिभिरप्यपारा .सर्वाश्रयाखिलमिदं जगदंशभूत-मव्याकृता हि परमा प्रकृतिस्त्वमाद्या .. ७..
यस्याः समस्तसुरता समुदीरणेनतृप्तिं प्रयाति सकलेषु मखेषु देवि .स्वाहासि वै पितृगणस्य च तृप्तिहेतु-रुच्चार्यसे त्वमत एव जनैः स्वधा च .. ८..
या मुक्तिहेतुरविचन्त्यमहाव्रता त्वंअभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः .मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषै-र्विद्यासि सा भगवती परमा हि देवि .. ९..
शब्दात्मिका सुविमलग्यर्जुषां निधान-मुद्गीथरम्यपदपाठवतां च साम्नाम् .देवी त्रयी भगवती भवभावनायवात्तार् च सर्वजगतां परमात्तिर् हन्त्री .. १०..
मेधासि देवि विदिताखिलशास्त्रसारादुर्गासि दुर्गभवसागरनौरसङ्गा .श्रीः कैटभारिहृदयैककृताधिवासागौरी त्वमेव शशिमौलिकृतप्रतिष्ठा .. ११..
ईषत्सहासममलं परिपूर्णचन्द्र-बिम्बानुकारि कनकोत्तमकान्तिकान्तम् .अत्यद्भुतं प्रहृतमात्तरुषा तथापिवक्त्रं विलोक्य सहसा महिषासुरेण .. १२..
दृष्ट्वा तु देवि कुपितं भ्रुकुटीकराल-मुद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः .प्राणान्मुमोच महिषस्तदतीव चित्रंकैर्जीव्यते हि कुपितान्तकदर्शनेन .. १३..
देवि प्रसीद परमा भवती भवायसद्यो विनाशयसि कोपवती कुलानि .विज्ञातमेतदधुनैव यदस्तमेत-न्नीतं बलं सुविपुलं महिषासुरस्य .. १४..
ते सम्मता जनपदेषु धनानि तेषांतेषां यशांसि न च सीदति धर्मवर्गः .धन्यास्त एव निभृतात्मजभृत्यदारायेषां सदाभ्युदयदा भवती प्रसन्ना .. १५..
धम्यार्णि देवि सकलानि सदैव कर्मा-ण्यत्यादृतः प्रतिदिनं सुकृती करोति .स्वर्गं प्रयाति च ततो भवतीप्रसादा-ल्लोकत्रयेऽपि फलदा ननु देवि तेन .. १६..
दुर्गे स्मृता हरसि भीतिमशेषजन्तोःस्वस्थैः स्मृता मतिमतीव शुभां ददासि .दारिद्र्यदुःखभयहारिणि का त्वदन्यासर्वोपकारकरणाय सदाऽऽद्रर्चित्ता .. १७..
एभिर्हतैर्जगदुपैति सुखं तथैतेकुर्वन्तु नाम नरकाय चिराय पापम् .संग्राममृत्युमधिगम्य दिवं प्रयान्तुमत्वेति नूनमहितान्विनिहंसि देवि .. १८..
दृष्ट्वैव किं न भवती प्रकरोति भस्मसर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् .लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूताइत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी .. १९..
खड्गप्रभानिकरविस्फुरणैस्तथोग्रैःशूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् .यन्नागता विलयमंशुमदिन्दुखण्ड-योग्याननं तव विलोकयतां तदेतत् .. २०..
दुर्वृत्तवृत्तशमन्ं तव देवि शीलंरूपं तथैतदविचिन्त्यमतुल्यमन्यैः .वीर्यं च हन्त्रि हृतदेवपराक्रमाणांवैरिष्वपि प्रकटितैव दया त्वयेत्थम् .. २१..
केनोपमा भवतु तेऽस्य पराक्रमस्यरूपं च शत्रुभयकार्यतिहारि कुत्र .चित्ते कृपा समरनिष्ठुरता च दृष्टात्वय्येव देवि वरदे भुवनत्रयेऽपि .. २२..
त्रैलोक्यमेतदखिलं रिपुनाशनेनत्रातं त्वया समरमूर्धनि तेऽपि हत्वा .नीता दिवं रिपुगणा भयमप्यपास्त-मस्माकमुन्मदसुरारिभवं नमस्ते .. २३..
शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके .घण्टास्वनेन नः पाहि चापज्यानिःस्वनेन च .. २४..
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे .भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि .. २५..
सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते .यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् .. २६..
खड्गशूलगदादीनि यानि चास्त्रानि तेऽम्बिके .करपल्लवसङ्गीनि तैरस्मान्रक्ष सर्वतः .. २७..
ऋषिरुवाच .. २८..
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः .अर्चिता जगतां धात्री तथा गन्धानुलेपनैः .. २९..
भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैस्तु धूपिता .प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् .. ३०..
देव्युवाच .. ३१..
व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छतम् .. ३२..
देवा उचुः .. ३३..
भगवत्या कृतं सर्वं न किंचिदवशिष्यते .यदयं निहतः शत्रुरस्माकं महिषासुरः .. ३४..
यदि चापि वरो देयस्त्वयाऽस्माकं महेश्वरि .संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः .. ३५..
यश्च मत्यर्ः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने .. ३६..
तस्य वित्तद्धिर्विभवैर्धनदारादिसम्पदाम् .वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके .. ३७..
ऋषिरुवाच .. ३८..
इति प्रसादिता देवैर्जगतोऽर्थे तथाऽत्मनः .तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप .. ३९..
इत्येतत्कथितं भूप सम्भूता सा यथा पुरा .देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी .. ४०..
पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् .वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः .. ४१..
रक्षणाय च लोकानां देवानामुपकारिणी .तच्छृणुष्व मयाऽऽख्यातं यथावत्कथयामि ते .. ४२..
इति श्री मार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम चतुर्थोऽध्यायः .. ४..
Monday, December 22, 2008
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment